Ratana Sutta

Pāli Text

Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Sabbeva bhūtā sumanā bhavantu
Atho pi sakkacca sunantu bhāsitam

Tasmā hi bhūtā nisāmetha sabbe
Mettam karotha mānusiyā pajāya
Divā ca ratto ca haranti ye balim
Tasmā hi ne rakkhatha appamattā

Yam kiñci vittam idha vā huram vā
Saggesu vā yam ratanam panītam
Na no samam atthi tathāgatena
Idam pi Buddhe ratanam panītam
Etena saccena suvatthi hotu

Khayam virāgam amatam panītam
Yadajjhagā sakyamuni samāhito
Na tena dhammena sam’atthi kiñci
Idam pi dhamme ratanam panītam
Etena saccena suvatthi hotu

Yam buddhasettho parivannayi sucim
Samādhi-mānantari-kañña-māhu
Samādhinā tena samo na vijjati
Idam pi dhamme ratanam panītam
Etena saccena suvatthi hotu

Ye puggalā attha satam pasatthā
Cattāri etāni yugāni honti
Te dakkhineyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu

Ye suppayuttā manasā dalhena
Nikkāmino gotama sāsanamhi
Te pattipattā amatam vigayha
Laddhā mudhā nibbutim bhuñjamānā
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu

Yathindakhīlo pathavim sito siyā
Catubbhi vātehi asampakampiyo
Tathūpamam sappurisam vadāmi
Yo ariyasaccāni avecca passati
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu

Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni
Kiñcāpi te honti bhusappamattā
Na te bhavam atthamam ādiyanti
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu

Sahāvassa dassana sampadāya
Tayassu dhammā jahitā bhavanti
Sakkāyaditthi vicikicchitañ ca
Sīlabbatam vāpi yadatthi kiñci
Catūhapāyehi ca vippamuto
Cha cābhithānāni abhabbo kātum
Idam pi sanghe ratanam panītam
Etena saccena suvatti hotu

Kiñcāpi so kammam karoti pāpakam
Kāyena vācā uda cetasā vā
Abhabbo so tassa paticchādāya
Abhabbatā ditthapadassa vuttā
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu

Vanappagumbe yathā phussitagge
Gimhānamāse pathamasmim gimhe
Tathūpamam dhammavaram adesayi
Nibbānagāmim paramam hitāya
Idam pi Buddhe ratanam panītam
Etena saccena suvatthi hotu

Varo varaññū varado varāharo
Anuttaro dhammavaram adesayi
Idam pi Buddhe ratanam panītam
Etena saccena suvatthi hotu

Khīnam purānam
navam natthi sambhavam
Viratta cittā āyatike bhavasmim
Te khīnabījā avirūlhicchandā
Nibbanti dhīrā yathā’yam padīpo
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu

Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussa-pūjitam
Buddham namassāma suvatthi hotu

Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussa-pūjitam
Dhammam namassāma suvatthi hotu

Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussa-pūjitam
Sangham namassāma suvatthi hotu